सनातन पर्व
@सनातनयात्रा। चैत्रनवरात्रि (ChaitraNavratri): यां वसन्तनवरात्रिरिति संनादति, नवदिवसपर्यन्तं प्रचलति यत् महत्त्वपूर्णं हिन्दूसंस्कृतिकं उत्सवं भवति, यद् दुर्गादेव्यै तस्याः नवभेदेभ्यः अवतारेभ्यः, यान् नवदुर्गा इति संनादति, समर्पितं भवति। एष उत्सवः भारतस्य बहुषु प्रान्तेषु हिन्दुनववर्षस्य प्रारम्भं सूचति सर्वं देशेन संनादति च गम्भीरश्रद्धया। तिथयः अवधिश्च2025 संवत्सरे चैत्रनवरात्रिः मार्चमासस्य त्रिंशत्तमदिनाङ्कात् प्रारभ्यते अप्रैलमासस्य सप्तमदिनाङ्केन संनादति। प्रत्येकं दिनं दुर्गादेव्याः विशिष्टं रूपं समर्पितं भवति, यत्र … Read More “चैत्रनवरात्रिः 2025: तिथयः, महत्त्वं च पूजाविधिः तथा घटस्थापनविधिश्च” »